A 161-4 Nṛtyeśvarīrahasyatantra

Manuscript culture infobox

Filmed in: A 161/4
Title: Nṛtyeśvarīrahasyatantra
Dimensions: 28 x 12 cm x 128 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/76
Remarks:

Reel No. A 161-4

Inventory No. 48818

Title Nṛtyeśvarītantra

Remarks an alternative title might be: Hastamuktāvalī

Author Śubhaṅkara

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari, Newari

Material paper

State complete

Size 28.0 x 12.0 cm

Binding Hole

Folios 128

Lines per Folio 9–12

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/76

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya ||    ||

atha suṣumnāyā addhaurddhvaṃ(!) ca yāny ādhārapadmāni tāni tantrānusāreṇa li(2)khyaṃte ||    ||

yathā svacchandasaṃgrahe ||

addhaś(!) corddhvaṃ suṣumnāyā, sahasradalasaṃyutaṃ |
raktaṃ śvetañ ca sāhasrada(3)lasthaṃ śaktibhir yutaṃ |
urddhvādhomukham īśāni, karṇṇikākeśarānvitaṃ |
śaktirūpaṃ mahādevi, kulākulamayaṃ (4) śubhaṃ | (fol. 1v1–4)

End

aṃkuśa ||

agrād vā karṣaṇe paścāt (7) aṃkuśe kathitaḥ karaḥ |
upaviṣṭhād(!) adhaś caiva, yadā hastāṅkuśo bhavet ||    ||

astrādyākarṣaṇa(!) ||

a(8)strādyākarṣadaṇḍeca, tadā kavisthitiḥ ||(!) || (fol. 128r6–8)

Colophon

iti śrīśubhaṅkaraviracitāyāṃ hastamuktāva(9)lyāṃ ||    || iti śrīnṛtyeśvarītantre sarvvāgamasāre nṛtyeśvarīsarvvasva(!) samāptaṃ ||    || śubha || (fol. 128r8–9)

Microfilm Details

Reel No. A 161/4

Date of Filming 14-10-1971

Exposures 132

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 11-04-2007