A 161-4 Nṛtyeśvarīrahasyatantra
Manuscript culture infobox
Filmed in: A 161/4
Title: Nṛtyeśvarīrahasyatantra
Dimensions: 28 x 12 cm x 128 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/76
Remarks:
Reel No. A 161-4
Inventory No. 48818
Title Nṛtyeśvarītantra
Remarks an alternative title might be: Hastamuktāvalī
Author Śubhaṅkara
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari, Newari
Material paper
State complete
Size 28.0 x 12.0 cm
Binding Hole
Folios 128
Lines per Folio 9–12
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/76
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇeśāya || ||
atha suṣumnāyā addhaurddhvaṃ(!) ca yāny ādhārapadmāni tāni tantrānusāreṇa li(2)khyaṃte || ||
yathā svacchandasaṃgrahe ||
addhaś(!) corddhvaṃ suṣumnāyā, sahasradalasaṃyutaṃ |
raktaṃ śvetañ ca sāhasrada(3)lasthaṃ śaktibhir yutaṃ |
urddhvādhomukham īśāni, karṇṇikākeśarānvitaṃ |
śaktirūpaṃ mahādevi, kulākulamayaṃ (4) śubhaṃ | (fol. 1v1–4)
End
aṃkuśa ||
agrād vā karṣaṇe paścāt (7) aṃkuśe kathitaḥ karaḥ |
upaviṣṭhād(!) adhaś caiva, yadā hastāṅkuśo bhavet || ||
astrādyākarṣaṇa(!) ||
a(8)strādyākarṣadaṇḍeca, tadā kavisthitiḥ ||(!) || (fol. 128r6–8)
Colophon
iti śrīśubhaṅkaraviracitāyāṃ hastamuktāva(9)lyāṃ || || iti śrīnṛtyeśvarītantre sarvvāgamasāre nṛtyeśvarīsarvvasva(!) samāptaṃ || || śubha || (fol. 128r8–9)
Microfilm Details
Reel No. A 161/4
Date of Filming 14-10-1971
Exposures 132
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 11-04-2007